Prasasti Kalasan: Perbedaan antara revisi

Konten dihapus Konten ditambahkan
Naval Scene (bicara | kontrib)
~ kat (sesuaikan)
Naval Scene (bicara | kontrib)
tambahkan
Baris 5:
 
Prasasti ini kini disimpan dengan No. D.147 di [[Museum Nasional Republik Indonesia|Museum Nasional]], [[Jakarta]].
 
==Transkripsi==
Namo bhagavatyai āryātārāyai
 
1. yā tārayatyamitaduḥkhabhavādbhimagnaṃ lokaṃ
vilokya vidhivattrividhair upayaiḥ
Sā vaḥ surendranaralokavibhūtisāraṃ tārā
diśatvabhimataṃ jagadekatārā
 
2. āvarjya mahārājaṃ dyāḥ pañcapaṇaṃ paṇaṃkaraṇāṃ
Śailendra rājagurubhis tārābhavanaṃ hi kāritaṃ śrīmat
 
3. gurvājñayā kŗtajñais tārādevī kŗtāpi tad bhavanaṃ
vinayamahāyānavidāṃ bhavanaṃ cāpyāryabhikṣūṇāṃ
 
4. pangkuratavānatīripanāmabhir ādeśaśastribhīrājñaḥ
Tārābhavanaṃ kāritamidaṃ mapi cāpy āryabhiksūṇam
 
5. rājye pravarddhamāne rājñāḥ śailendravamśatilakasya
śailendrarajagurubhis tārābhavanaṃ kŗtaṃ kŗtibhiḥ
 
6. śakanŗpakālātītair varṣaśataiḥ saptabhir mahārājaḥ
akarod gurupūjārthaṃ tārābhavanaṃ paṇamkaraṇaḥ
 
7. grāmaḥ kālasanāmā dattaḥ saṃghāyā sākṣiṇaḥ kŗtvā
pankuratavānatiripa desādhyakṣān mahāpuruṣān
 
8. bhuradakṣineyam atulā dattā saṃghāyā rājasiṃhena
śailendrarajabhūpair anuparipālyārsantatyā
 
9. sang pangkurādibhih sang tāvānakādibhiḥ
sang tīripādibhiḥ pattibhiśca sādubhiḥ, api ca,
 
10. sarvān evāgāminaḥ pārthivendrān bhūyo bhūyo
yācate rājasiṃhaḥ, sāmānyoyaṃ dharmmasetur narānāṃ
kāle kāle pālanīyo bhavadbhiḥ
 
11. anena puṇyena vīhārajena pratītya jāta arthavibhāgavijñāḥ
bhavantu sarve tribhavopapannā janājinānām anuśsanajñāḥ
 
12. kariyānapaṇaṃkaraṇaḥ śrimān abhiyācate bhāvinŗpān,
bhūyo bhūyo vidhivad vīhāraparipālan ārtham iti.
 
 
== Lihat pula ==