Korawa: Perbedaan antara revisi

Konten dihapus Konten ditambahkan
M. Adiputra (bicara | kontrib)
M. Adiputra (bicara | kontrib)
kTidak ada ringkasan suntingan
Baris 793:
{{col-end}}
 
=== Sloka Sanskerta ===
Berikut ini adalah nama-nama anggota Korawa sebagaimana yang tertulis dalam bentuk [[sloka]] pada naskah ''Mahabharata'' berbahasa Sanskerta, dengan [[aksara Dewanagari]]. Teks disalin dari berkas digital yang disusun oleh Prof. Muneo Tokunaga dari [[Kyoto]] dan disunting oleh John D. Smith.<ref>{{citation|url=https://www.sacred-texts.com/hin/mbs/index.htm |title=The Mahabharata in Sanskrit |chapter=Parallel Devanagari and Romanization| publisher=Sacred-Text.com| quote=This text has been cross-referenced with Ganguli's English translation on a book-by-book basis. However, due to the mismatch in number of chapters per book, it was not possible to cross-reference this at the chapter level.}}</ref>
{| class="wikitable"
|+ Sloka
|-
! width="50%"| Aksara Dewanagari !! Alih aksara
|-
|
 
# जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ
#:धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय
# दुर्यॊधनॊ युयुत्सुश च राजन दुःशासनस तथा
#: दुःसहॊ दुःशलश चैव जलसंधः समः सहः
# विन्दानुविन्दौ दुर्धर्षः सुबाहुर दुष्प्रधर्षणः
#:दुर्मर्षणॊ दुर्मुखश च दुष्कर्णः कर्ण एव च
# विविंशतिर विकर्णश च जलसंधः सुलॊचनः
#:चित्रॊपचित्रौ चित्राक्षश चारु चित्रः शरासनः
#दुर्मदॊ दुष्प्रगाहश च विवित्सुर विकटः समः
#:ऊर्णु नाभः सुनाभश च तथा नन्दॊपनन्दकौ
# सेनापतिः सुषेणश च कुण्डॊदर महॊदरौ
#: चित्रबाणश चित्रवर्मा सुवर्मा दुर्विमॊचनः
#अयॊ बाहुर महाबाहुश चित्राङ्गश चित्रकुण्डलः
#:भीमवेगॊ भीमबलॊ बलाकी बलवर्धनः
# उग्रायुधॊ भीमकर्मा कनकायुर दृढायुधः
#:दृढवर्मा दृढक्षत्रः सॊमकीर्तिर अनूदरः
#दृढसंधॊ जरासंधः सत्यसंधः सदः सुवाक
#: उग्रश्रवा अश्वसेनः सेनानीर दुष्पराजयः
# अपराजितः पण्डितकॊ विशालाक्षॊ दुरावरः
#: दृढहस्तः सुहस्तश च वातवेगसुवर्चसौ
# आदित्यकेतुर बह्व आशीनागदन्तॊग्र यायिनौ
#: कवची निषङ्गी पाशी च दण्डधारॊ धनुर गरहः
#उग्रॊ भीम रथॊ वीरॊ वीरबाहुर अलॊलुपः
#: अभयॊ रौद्रकर्मा च तथा दृढरथस तरयः
#अनाधृष्यः कुण्ड भेदी विरावी दीर्घलॊचनः
#: दीर्घबाहुर महाबाहुर वयूढॊरुर कनकध्वजः
# कुण्डाशी विरजाश चैव दुःशला च शताधिका
#: एतद एकशतं राजन कन्या चैका परकीर्तिता<!--
#नामधेयानुपूर्व्येण विद्धि जन्म करमं नृप
#: सर्वे तव अतिरथाः शूराः सर्वे युद्धविशारदाः
#सर्वे वेदविदश चैव राजशास्त्रेषु कॊविदाः
#: सर्वे संसर्गविद्यासु विद्याभिजन शॊभिनः
# सर्वेषाम अनुरूपाश च कृता दारा महीपते
#: धृतराष्ट्रेण समये समीक्ष्य विधिवत तदा
# दुःशलां समये राजा सिन्धुराजाय भारत
#: जयद्रथाय परददौ सौबलानुमते तदा-->
|
# ''jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho
#:''dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
#''duryodhano yuyutsuś ca rājan duḥśāsanas tathā
#:'' duḥsaho duḥśalaś caiva jalasaṃdhaḥ samaḥ sahaḥ
#''vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ
#:''durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca
#''viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
#:''citropacitrau citrākṣaś cāru citraḥ śarāsanaḥ
#''durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ
#:''ūrṇu nābhaḥ sunābhaś ca tathā nandopanandakau
# ''senāpatiḥ suṣeṇaś ca kuṇḍodara mahodarau
#:''citrabāṇaś citravarmā suvarmā durvimocanaḥ
#''ayobāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ
#:''bhīmavego bhīmabalo balākī balavardhanaḥ
#''ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ
#:''dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ
#''dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥ suvāk
#: ''ugraśravā aśvasenaḥ senānīr duṣparājayaḥ
#''aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ
#:''dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau
#''ādityaketur bahvāśīnāgadantograyāyinau
#: ''kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanur grahaḥ
#''ugro bhīma ratho vīro vīrabāhur alolupaḥ
#: ''abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ
#''anādhṛṣyaḥ kuṇḍa bhedī virāvī dīrghalocanaḥ
#:''dīrghabāhur mahābāhur vyūḍhorur kanakadhvajaḥ
#''kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā
#:''etad ekaśataṃ rājan kanyā caikā prakīrtitā<!--
#nāmadheyānupūrvyeṇa viddhi janma kramaṃ nṛpa
#:sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ
#sarve vedavidaś caiva rājaśāstreṣu kovidāḥ
#:sarve saṃsargavidyāsu vidyābhijana śobhinaḥ
#sarveṣām anurūpāś ca kṛtā dārā mahīpate
#: dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā
#duḥśalāṃ samaye rājā sindhurājāya bhārata
#:jayadrathāya pradadau saubalānumate tadā-->
|}
;Catatan
{{notelist}}